A 423-22 Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/22
Title: Svarodaya
Dimensions: 27.7 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7442
Remarks:


Reel No. A 423-22 Inventory No. 73731

Title Svarodaya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 9.5 cm

Folios 4

Lines per Folio 10–11

Foliation figures in the lower right-hand margin of the recto and verso

Place of Deposit NAK

Accession No. 5/7442

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athedaṃ śarīraṃ svakīyāṃgulībhir

budhaiḥ ṣaṃṇavatyaṃgulāyāmam uktaṃ ||

dineśāṃgulībhiḥ śa(2)rīrāt samīro-

dhikaḥ prāṇasaṃjño mato yogaviddhiḥ || 1 ||

iha prāṇavāyuḥ sadābhyāsato yo

naro nyūnabhāvaṃ na(3)yatyevam aṃgāt ||

samatvaṃ śrīreṇa vā bhūtale smin

sa pūjyo budhair uttamo yogavitsu || 2 || (fol. 1r1–3)

End

paribhāvayatopi nādam enaṃ

tridaśādhīśatanūjavairijānaṃ ||

satatam bhavatīha tasya jaṃto (!)

guṇasaṃpattir apeta kalmaṣasya || 53 ||

śṛgāṇyaṃgulibhir nniruddhya vidhivat koḍaṃḍayoḥ paṃḍito

(1) ma(dhye) maruṃnnibadhya vṛṣabhaśreṣṭhaṃ ca ṣaṣṭheṃdriyaḥ ||

sākṣāt tatkṣaṇameva paśyati śanais trairyaṃtagītaṃ paraṃ-

jyoti(2)‥ ‥ puaramaṃkamuktaśaśabhṛllakṣāvalakṣaprabhaṃ || 54 || (fol. 7r9–7v2)

Colophon

iti śrī[[tripurāsāraasamuccaye svarodayavivarṇanāma (!) tṛtīyaḥ paṭalaṃ (sāpāṃ) ||

(3) haṭhapradīpikāyāṃ ||

yonishānakamaṃghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen

meḍhre pādamathaikameva hṛdaye kṛ(4)tvā hanuṃ susthiraṃ ||

sthāṇuḥ saṃyamitendriyovaladṛṣā paśyed bhruvorantaraṃ

hyetan mokṣakapāṭabhedajanakaṃ (5) sitdhāsanaṃ (!) procyate || 1 ||

nāsanaṃ sitddhasadṛśaṃ (!) na kuṃbhaḥ kelopamaḥ (!) || (!)

na khecarīsamā mudrā na nādasadṛśo layaḥ || 1 || (fol. 7v2–5)

Microfilm Details

Reel No. A 423/22

Date of Filming 26-09-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-11-2006

Bibliography